A 961-59 Sadāśivakavaca
Manuscript culture infobox
Filmed in: A 961/59
Title: Sadāśivakavaca
Dimensions: 22 x 9.6 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/281
Remarks:
Reel No. A 961/59
Inventory No. 82025
Title Sadāśivakavaca
Remarks according to the colophon, extracted from siddhisārasvatamahātaṃtra
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.0 x 9.6 cm
Binding Hole(s)
Folios 6
Lines per Folio 6
Foliation figures on the verso, in the lower right hand margin under the word ka
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/281
Manuscript Features
On the end cover-leaf, there is a yantra.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīśivāya namaḥ || ||
oṁ asya śrīśivakavacasya vāmadeva ṛṣiḥ gāyatrī chaṃdaḥ || umāmaheśvaro devatā oṁ bījaṃ hrīṁ śaktiḥ namaḥ kīlakaṃ || mama caturvidhapuruṣārthasidhyarthe jape viniyogaḥ || || atha nyāsaḥ || || oṃ hrau hrāṁ śivāya aṃguṣṭābhyāṃ namaḥ || || oṁ hrauṁ hrāṁ harāya tarjanībhyāṃ namaḥ || || tarjanyau || || aha madhyamā || (fol. 1v1–1v6)
End
sampūjya kavacaṃ śambho paṭhed ātro(!) dvidhā tathā ||
asya śrīkavacasyāsya prāsādāt kiṃ na sidhayati || 23 ||
rudrākṣasahitaṃ dhatte kaṇṭḥe vāmastake bhuje ||
hṛdaye vā gale vāpi dhārayel likhitaṃ punaḥ || 24 ||
na tasya duṣkṛtaṃ kiñcic triṣu lokeṣu vidyate ||
śivasya mamtrakavacaṃ no ʼdhītyeyo bhajec chivāṃ || 25 ||
na tasya varadā devī kintu sarvārthahāriṇī ||
śrīprāsādaprasādena sarvasiddhiś(!)varo vapuḥ || 26 || (fol. 5v1–6r2)
Colophon
iti śrīsiddhisārasvatamahātaṃtre sadāśivakavacaṃ samāptaṃ || || śubham || ||
karpūragauraṃ karuṇāvatāraṃ ||
saṃsārasāraṃ bhujagīṃ(!)drahāraṃ ||
sadā ramantaṃ hṛdayāravinde ||
bhavaṃ bhavāni(!)sahitaṃ namāmi ||
śivāyā ʼrpaṇaṃ || (fol. 6r2–5)
Microfilm Details
Reel No. A 961/59
Date of Filming 13-11-1984
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 29-06-2012
Bibliography